Declension table of ?pṛṣṭhayāyin

Deva

NeuterSingularDualPlural
Nominativepṛṣṭhayāyi pṛṣṭhayāyinī pṛṣṭhayāyīni
Vocativepṛṣṭhayāyin pṛṣṭhayāyi pṛṣṭhayāyinī pṛṣṭhayāyīni
Accusativepṛṣṭhayāyi pṛṣṭhayāyinī pṛṣṭhayāyīni
Instrumentalpṛṣṭhayāyinā pṛṣṭhayāyibhyām pṛṣṭhayāyibhiḥ
Dativepṛṣṭhayāyine pṛṣṭhayāyibhyām pṛṣṭhayāyibhyaḥ
Ablativepṛṣṭhayāyinaḥ pṛṣṭhayāyibhyām pṛṣṭhayāyibhyaḥ
Genitivepṛṣṭhayāyinaḥ pṛṣṭhayāyinoḥ pṛṣṭhayāyinām
Locativepṛṣṭhayāyini pṛṣṭhayāyinoḥ pṛṣṭhayāyiṣu

Compound pṛṣṭhayāyi -

Adverb -pṛṣṭhayāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria