Declension table of ?pṛṣṭhayāyin

Deva

MasculineSingularDualPlural
Nominativepṛṣṭhayāyī pṛṣṭhayāyinau pṛṣṭhayāyinaḥ
Vocativepṛṣṭhayāyin pṛṣṭhayāyinau pṛṣṭhayāyinaḥ
Accusativepṛṣṭhayāyinam pṛṣṭhayāyinau pṛṣṭhayāyinaḥ
Instrumentalpṛṣṭhayāyinā pṛṣṭhayāyibhyām pṛṣṭhayāyibhiḥ
Dativepṛṣṭhayāyine pṛṣṭhayāyibhyām pṛṣṭhayāyibhyaḥ
Ablativepṛṣṭhayāyinaḥ pṛṣṭhayāyibhyām pṛṣṭhayāyibhyaḥ
Genitivepṛṣṭhayāyinaḥ pṛṣṭhayāyinoḥ pṛṣṭhayāyinām
Locativepṛṣṭhayāyini pṛṣṭhayāyinoḥ pṛṣṭhayāyiṣu

Compound pṛṣṭhayāyi -

Adverb -pṛṣṭhayāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria