Declension table of ?pṛṣṭhayāna

Deva

MasculineSingularDualPlural
Nominativepṛṣṭhayānaḥ pṛṣṭhayānau pṛṣṭhayānāḥ
Vocativepṛṣṭhayāna pṛṣṭhayānau pṛṣṭhayānāḥ
Accusativepṛṣṭhayānam pṛṣṭhayānau pṛṣṭhayānān
Instrumentalpṛṣṭhayānena pṛṣṭhayānābhyām pṛṣṭhayānaiḥ pṛṣṭhayānebhiḥ
Dativepṛṣṭhayānāya pṛṣṭhayānābhyām pṛṣṭhayānebhyaḥ
Ablativepṛṣṭhayānāt pṛṣṭhayānābhyām pṛṣṭhayānebhyaḥ
Genitivepṛṣṭhayānasya pṛṣṭhayānayoḥ pṛṣṭhayānānām
Locativepṛṣṭhayāne pṛṣṭhayānayoḥ pṛṣṭhayāneṣu

Compound pṛṣṭhayāna -

Adverb -pṛṣṭhayānam -pṛṣṭhayānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria