Declension table of ?pṛṣṭhavah

Deva

NeuterSingularDualPlural
Nominativepṛṣṭhavaṭ pṛṣṭhavahī pṛṣṭhavaṃhi
Vocativepṛṣṭhavaṭ pṛṣṭhavahī pṛṣṭhavaṃhi
Accusativepṛṣṭhavaṭ pṛṣṭhavahī pṛṣṭhavaṃhi
Instrumentalpṛṣṭhavahā pṛṣṭhavaḍbhyām pṛṣṭhavaḍbhiḥ
Dativepṛṣṭhavahe pṛṣṭhavaḍbhyām pṛṣṭhavaḍbhyaḥ
Ablativepṛṣṭhavahaḥ pṛṣṭhavaḍbhyām pṛṣṭhavaḍbhyaḥ
Genitivepṛṣṭhavahaḥ pṛṣṭhavahoḥ pṛṣṭhavahām
Locativepṛṣṭhavahi pṛṣṭhavahoḥ pṛṣṭhavaṭsu

Compound pṛṣṭhavaṭ -

Adverb -pṛṣṭhavaṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria