Declension table of ?pṛṣṭhavāstu

Deva

NeuterSingularDualPlural
Nominativepṛṣṭhavāstu pṛṣṭhavāstunī pṛṣṭhavāstūni
Vocativepṛṣṭhavāstu pṛṣṭhavāstunī pṛṣṭhavāstūni
Accusativepṛṣṭhavāstu pṛṣṭhavāstunī pṛṣṭhavāstūni
Instrumentalpṛṣṭhavāstunā pṛṣṭhavāstubhyām pṛṣṭhavāstubhiḥ
Dativepṛṣṭhavāstune pṛṣṭhavāstubhyām pṛṣṭhavāstubhyaḥ
Ablativepṛṣṭhavāstunaḥ pṛṣṭhavāstubhyām pṛṣṭhavāstubhyaḥ
Genitivepṛṣṭhavāstunaḥ pṛṣṭhavāstunoḥ pṛṣṭhavāstūnām
Locativepṛṣṭhavāstuni pṛṣṭhavāstunoḥ pṛṣṭhavāstuṣu

Compound pṛṣṭhavāstu -

Adverb -pṛṣṭhavāstu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria