Declension table of ?pṛṣṭhavāhya

Deva

MasculineSingularDualPlural
Nominativepṛṣṭhavāhyaḥ pṛṣṭhavāhyau pṛṣṭhavāhyāḥ
Vocativepṛṣṭhavāhya pṛṣṭhavāhyau pṛṣṭhavāhyāḥ
Accusativepṛṣṭhavāhyam pṛṣṭhavāhyau pṛṣṭhavāhyān
Instrumentalpṛṣṭhavāhyena pṛṣṭhavāhyābhyām pṛṣṭhavāhyaiḥ pṛṣṭhavāhyebhiḥ
Dativepṛṣṭhavāhyāya pṛṣṭhavāhyābhyām pṛṣṭhavāhyebhyaḥ
Ablativepṛṣṭhavāhyāt pṛṣṭhavāhyābhyām pṛṣṭhavāhyebhyaḥ
Genitivepṛṣṭhavāhyasya pṛṣṭhavāhyayoḥ pṛṣṭhavāhyānām
Locativepṛṣṭhavāhye pṛṣṭhavāhyayoḥ pṛṣṭhavāhyeṣu

Compound pṛṣṭhavāhya -

Adverb -pṛṣṭhavāhyam -pṛṣṭhavāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria