Declension table of ?pṛṣṭhavāhā

Deva

FeminineSingularDualPlural
Nominativepṛṣṭhavāhā pṛṣṭhavāhe pṛṣṭhavāhāḥ
Vocativepṛṣṭhavāhe pṛṣṭhavāhe pṛṣṭhavāhāḥ
Accusativepṛṣṭhavāhām pṛṣṭhavāhe pṛṣṭhavāhāḥ
Instrumentalpṛṣṭhavāhayā pṛṣṭhavāhābhyām pṛṣṭhavāhābhiḥ
Dativepṛṣṭhavāhāyai pṛṣṭhavāhābhyām pṛṣṭhavāhābhyaḥ
Ablativepṛṣṭhavāhāyāḥ pṛṣṭhavāhābhyām pṛṣṭhavāhābhyaḥ
Genitivepṛṣṭhavāhāyāḥ pṛṣṭhavāhayoḥ pṛṣṭhavāhānām
Locativepṛṣṭhavāhāyām pṛṣṭhavāhayoḥ pṛṣṭhavāhāsu

Adverb -pṛṣṭhavāham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria