Declension table of ?pṛṣṭhavāha

Deva

MasculineSingularDualPlural
Nominativepṛṣṭhavāhaḥ pṛṣṭhavāhau pṛṣṭhavāhāḥ
Vocativepṛṣṭhavāha pṛṣṭhavāhau pṛṣṭhavāhāḥ
Accusativepṛṣṭhavāham pṛṣṭhavāhau pṛṣṭhavāhān
Instrumentalpṛṣṭhavāhena pṛṣṭhavāhābhyām pṛṣṭhavāhaiḥ pṛṣṭhavāhebhiḥ
Dativepṛṣṭhavāhāya pṛṣṭhavāhābhyām pṛṣṭhavāhebhyaḥ
Ablativepṛṣṭhavāhāt pṛṣṭhavāhābhyām pṛṣṭhavāhebhyaḥ
Genitivepṛṣṭhavāhasya pṛṣṭhavāhayoḥ pṛṣṭhavāhānām
Locativepṛṣṭhavāhe pṛṣṭhavāhayoḥ pṛṣṭhavāheṣu

Compound pṛṣṭhavāha -

Adverb -pṛṣṭhavāham -pṛṣṭhavāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria