Declension table of ?pṛṣṭhavāh

Deva

NeuterSingularDualPlural
Nominativepṛṣṭhavāṭ pṛṣṭhavāhī pṛṣṭhavāṃhi
Vocativepṛṣṭhavāṭ pṛṣṭhavāhī pṛṣṭhavāṃhi
Accusativepṛṣṭhavāṭ pṛṣṭhavāhī pṛṣṭhavāṃhi
Instrumentalpṛṣṭhavāhā pṛṣṭhavāḍbhyām pṛṣṭhavāḍbhiḥ
Dativepṛṣṭhavāhe pṛṣṭhavāḍbhyām pṛṣṭhavāḍbhyaḥ
Ablativepṛṣṭhavāhaḥ pṛṣṭhavāḍbhyām pṛṣṭhavāḍbhyaḥ
Genitivepṛṣṭhavāhaḥ pṛṣṭhavāhoḥ pṛṣṭhavāhām
Locativepṛṣṭhavāhi pṛṣṭhavāhoḥ pṛṣṭhavāṭsu

Compound pṛṣṭhavāṭ -

Adverb -pṛṣṭhavāṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria