Declension table of ?pṛṣṭhavāh

Deva

MasculineSingularDualPlural
Nominativepṛṣṭhavāṭ pṛṣṭhavāhau pṛṣṭhavāhaḥ
Vocativepṛṣṭhavāṭ pṛṣṭhavāhau pṛṣṭhavāhaḥ
Accusativepṛṣṭhavāham pṛṣṭhavāhau pṛṣṭhavāhaḥ
Instrumentalpṛṣṭhavāhā pṛṣṭhavāḍbhyām pṛṣṭhavāḍbhiḥ
Dativepṛṣṭhavāhe pṛṣṭhavāḍbhyām pṛṣṭhavāḍbhyaḥ
Ablativepṛṣṭhavāhaḥ pṛṣṭhavāḍbhyām pṛṣṭhavāḍbhyaḥ
Genitivepṛṣṭhavāhaḥ pṛṣṭhavāhoḥ pṛṣṭhavāhām
Locativepṛṣṭhavāhi pṛṣṭhavāhoḥ pṛṣṭhavāṭsu

Compound pṛṣṭhavāṭ -

Adverb -pṛṣṭhavāṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria