Declension table of ?pṛṣṭhatomukha

Deva

NeuterSingularDualPlural
Nominativepṛṣṭhatomukham pṛṣṭhatomukhe pṛṣṭhatomukhāni
Vocativepṛṣṭhatomukha pṛṣṭhatomukhe pṛṣṭhatomukhāni
Accusativepṛṣṭhatomukham pṛṣṭhatomukhe pṛṣṭhatomukhāni
Instrumentalpṛṣṭhatomukhena pṛṣṭhatomukhābhyām pṛṣṭhatomukhaiḥ
Dativepṛṣṭhatomukhāya pṛṣṭhatomukhābhyām pṛṣṭhatomukhebhyaḥ
Ablativepṛṣṭhatomukhāt pṛṣṭhatomukhābhyām pṛṣṭhatomukhebhyaḥ
Genitivepṛṣṭhatomukhasya pṛṣṭhatomukhayoḥ pṛṣṭhatomukhānām
Locativepṛṣṭhatomukhe pṛṣṭhatomukhayoḥ pṛṣṭhatomukheṣu

Compound pṛṣṭhatomukha -

Adverb -pṛṣṭhatomukham -pṛṣṭhatomukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria