Declension table of ?pṛṣṭhatomukha

Deva

MasculineSingularDualPlural
Nominativepṛṣṭhatomukhaḥ pṛṣṭhatomukhau pṛṣṭhatomukhāḥ
Vocativepṛṣṭhatomukha pṛṣṭhatomukhau pṛṣṭhatomukhāḥ
Accusativepṛṣṭhatomukham pṛṣṭhatomukhau pṛṣṭhatomukhān
Instrumentalpṛṣṭhatomukhena pṛṣṭhatomukhābhyām pṛṣṭhatomukhaiḥ pṛṣṭhatomukhebhiḥ
Dativepṛṣṭhatomukhāya pṛṣṭhatomukhābhyām pṛṣṭhatomukhebhyaḥ
Ablativepṛṣṭhatomukhāt pṛṣṭhatomukhābhyām pṛṣṭhatomukhebhyaḥ
Genitivepṛṣṭhatomukhasya pṛṣṭhatomukhayoḥ pṛṣṭhatomukhānām
Locativepṛṣṭhatomukhe pṛṣṭhatomukhayoḥ pṛṣṭhatomukheṣu

Compound pṛṣṭhatomukha -

Adverb -pṛṣṭhatomukham -pṛṣṭhatomukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria