Declension table of ?pṛṣṭhatalpana

Deva

NeuterSingularDualPlural
Nominativepṛṣṭhatalpanam pṛṣṭhatalpane pṛṣṭhatalpanāni
Vocativepṛṣṭhatalpana pṛṣṭhatalpane pṛṣṭhatalpanāni
Accusativepṛṣṭhatalpanam pṛṣṭhatalpane pṛṣṭhatalpanāni
Instrumentalpṛṣṭhatalpanena pṛṣṭhatalpanābhyām pṛṣṭhatalpanaiḥ
Dativepṛṣṭhatalpanāya pṛṣṭhatalpanābhyām pṛṣṭhatalpanebhyaḥ
Ablativepṛṣṭhatalpanāt pṛṣṭhatalpanābhyām pṛṣṭhatalpanebhyaḥ
Genitivepṛṣṭhatalpanasya pṛṣṭhatalpanayoḥ pṛṣṭhatalpanānām
Locativepṛṣṭhatalpane pṛṣṭhatalpanayoḥ pṛṣṭhatalpaneṣu

Compound pṛṣṭhatalpana -

Adverb -pṛṣṭhatalpanam -pṛṣṭhatalpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria