Declension table of ?pṛṣṭhastotra

Deva

NeuterSingularDualPlural
Nominativepṛṣṭhastotram pṛṣṭhastotre pṛṣṭhastotrāṇi
Vocativepṛṣṭhastotra pṛṣṭhastotre pṛṣṭhastotrāṇi
Accusativepṛṣṭhastotram pṛṣṭhastotre pṛṣṭhastotrāṇi
Instrumentalpṛṣṭhastotreṇa pṛṣṭhastotrābhyām pṛṣṭhastotraiḥ
Dativepṛṣṭhastotrāya pṛṣṭhastotrābhyām pṛṣṭhastotrebhyaḥ
Ablativepṛṣṭhastotrāt pṛṣṭhastotrābhyām pṛṣṭhastotrebhyaḥ
Genitivepṛṣṭhastotrasya pṛṣṭhastotrayoḥ pṛṣṭhastotrāṇām
Locativepṛṣṭhastotre pṛṣṭhastotrayoḥ pṛṣṭhastotreṣu

Compound pṛṣṭhastotra -

Adverb -pṛṣṭhastotram -pṛṣṭhastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria