Declension table of ?pṛṣṭharakṣaṇa

Deva

NeuterSingularDualPlural
Nominativepṛṣṭharakṣaṇam pṛṣṭharakṣaṇe pṛṣṭharakṣaṇāni
Vocativepṛṣṭharakṣaṇa pṛṣṭharakṣaṇe pṛṣṭharakṣaṇāni
Accusativepṛṣṭharakṣaṇam pṛṣṭharakṣaṇe pṛṣṭharakṣaṇāni
Instrumentalpṛṣṭharakṣaṇena pṛṣṭharakṣaṇābhyām pṛṣṭharakṣaṇaiḥ
Dativepṛṣṭharakṣaṇāya pṛṣṭharakṣaṇābhyām pṛṣṭharakṣaṇebhyaḥ
Ablativepṛṣṭharakṣaṇāt pṛṣṭharakṣaṇābhyām pṛṣṭharakṣaṇebhyaḥ
Genitivepṛṣṭharakṣaṇasya pṛṣṭharakṣaṇayoḥ pṛṣṭharakṣaṇānām
Locativepṛṣṭharakṣaṇe pṛṣṭharakṣaṇayoḥ pṛṣṭharakṣaṇeṣu

Compound pṛṣṭharakṣaṇa -

Adverb -pṛṣṭharakṣaṇam -pṛṣṭharakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria