Declension table of ?pṛṣṭharakṣa

Deva

MasculineSingularDualPlural
Nominativepṛṣṭharakṣaḥ pṛṣṭharakṣau pṛṣṭharakṣāḥ
Vocativepṛṣṭharakṣa pṛṣṭharakṣau pṛṣṭharakṣāḥ
Accusativepṛṣṭharakṣam pṛṣṭharakṣau pṛṣṭharakṣān
Instrumentalpṛṣṭharakṣeṇa pṛṣṭharakṣābhyām pṛṣṭharakṣaiḥ pṛṣṭharakṣebhiḥ
Dativepṛṣṭharakṣāya pṛṣṭharakṣābhyām pṛṣṭharakṣebhyaḥ
Ablativepṛṣṭharakṣāt pṛṣṭharakṣābhyām pṛṣṭharakṣebhyaḥ
Genitivepṛṣṭharakṣasya pṛṣṭharakṣayoḥ pṛṣṭharakṣāṇām
Locativepṛṣṭharakṣe pṛṣṭharakṣayoḥ pṛṣṭharakṣeṣu

Compound pṛṣṭharakṣa -

Adverb -pṛṣṭharakṣam -pṛṣṭharakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria