Declension table of ?pṛṣṭhapīṭhī

Deva

FeminineSingularDualPlural
Nominativepṛṣṭhapīṭhī pṛṣṭhapīṭhyau pṛṣṭhapīṭhyaḥ
Vocativepṛṣṭhapīṭhi pṛṣṭhapīṭhyau pṛṣṭhapīṭhyaḥ
Accusativepṛṣṭhapīṭhīm pṛṣṭhapīṭhyau pṛṣṭhapīṭhīḥ
Instrumentalpṛṣṭhapīṭhyā pṛṣṭhapīṭhībhyām pṛṣṭhapīṭhībhiḥ
Dativepṛṣṭhapīṭhyai pṛṣṭhapīṭhībhyām pṛṣṭhapīṭhībhyaḥ
Ablativepṛṣṭhapīṭhyāḥ pṛṣṭhapīṭhībhyām pṛṣṭhapīṭhībhyaḥ
Genitivepṛṣṭhapīṭhyāḥ pṛṣṭhapīṭhyoḥ pṛṣṭhapīṭhīnām
Locativepṛṣṭhapīṭhyām pṛṣṭhapīṭhyoḥ pṛṣṭhapīṭhīṣu

Compound pṛṣṭhapīṭhi - pṛṣṭhapīṭhī -

Adverb -pṛṣṭhapīṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria