Declension table of ?pṛṣṭhaphala

Deva

NeuterSingularDualPlural
Nominativepṛṣṭhaphalam pṛṣṭhaphale pṛṣṭhaphalāni
Vocativepṛṣṭhaphala pṛṣṭhaphale pṛṣṭhaphalāni
Accusativepṛṣṭhaphalam pṛṣṭhaphale pṛṣṭhaphalāni
Instrumentalpṛṣṭhaphalena pṛṣṭhaphalābhyām pṛṣṭhaphalaiḥ
Dativepṛṣṭhaphalāya pṛṣṭhaphalābhyām pṛṣṭhaphalebhyaḥ
Ablativepṛṣṭhaphalāt pṛṣṭhaphalābhyām pṛṣṭhaphalebhyaḥ
Genitivepṛṣṭhaphalasya pṛṣṭhaphalayoḥ pṛṣṭhaphalānām
Locativepṛṣṭhaphale pṛṣṭhaphalayoḥ pṛṣṭhaphaleṣu

Compound pṛṣṭhaphala -

Adverb -pṛṣṭhaphalam -pṛṣṭhaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria