Declension table of ?pṛṣṭhapātinī

Deva

FeminineSingularDualPlural
Nominativepṛṣṭhapātinī pṛṣṭhapātinyau pṛṣṭhapātinyaḥ
Vocativepṛṣṭhapātini pṛṣṭhapātinyau pṛṣṭhapātinyaḥ
Accusativepṛṣṭhapātinīm pṛṣṭhapātinyau pṛṣṭhapātinīḥ
Instrumentalpṛṣṭhapātinyā pṛṣṭhapātinībhyām pṛṣṭhapātinībhiḥ
Dativepṛṣṭhapātinyai pṛṣṭhapātinībhyām pṛṣṭhapātinībhyaḥ
Ablativepṛṣṭhapātinyāḥ pṛṣṭhapātinībhyām pṛṣṭhapātinībhyaḥ
Genitivepṛṣṭhapātinyāḥ pṛṣṭhapātinyoḥ pṛṣṭhapātinīnām
Locativepṛṣṭhapātinyām pṛṣṭhapātinyoḥ pṛṣṭhapātinīṣu

Compound pṛṣṭhapātini - pṛṣṭhapātinī -

Adverb -pṛṣṭhapātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria