Declension table of ?pṛṣṭhapātin

Deva

MasculineSingularDualPlural
Nominativepṛṣṭhapātī pṛṣṭhapātinau pṛṣṭhapātinaḥ
Vocativepṛṣṭhapātin pṛṣṭhapātinau pṛṣṭhapātinaḥ
Accusativepṛṣṭhapātinam pṛṣṭhapātinau pṛṣṭhapātinaḥ
Instrumentalpṛṣṭhapātinā pṛṣṭhapātibhyām pṛṣṭhapātibhiḥ
Dativepṛṣṭhapātine pṛṣṭhapātibhyām pṛṣṭhapātibhyaḥ
Ablativepṛṣṭhapātinaḥ pṛṣṭhapātibhyām pṛṣṭhapātibhyaḥ
Genitivepṛṣṭhapātinaḥ pṛṣṭhapātinoḥ pṛṣṭhapātinām
Locativepṛṣṭhapātini pṛṣṭhapātinoḥ pṛṣṭhapātiṣu

Compound pṛṣṭhapāti -

Adverb -pṛṣṭhapāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria