Declension table of ?pṛṣṭhamāṃsādanā

Deva

FeminineSingularDualPlural
Nominativepṛṣṭhamāṃsādanā pṛṣṭhamāṃsādane pṛṣṭhamāṃsādanāḥ
Vocativepṛṣṭhamāṃsādane pṛṣṭhamāṃsādane pṛṣṭhamāṃsādanāḥ
Accusativepṛṣṭhamāṃsādanām pṛṣṭhamāṃsādane pṛṣṭhamāṃsādanāḥ
Instrumentalpṛṣṭhamāṃsādanayā pṛṣṭhamāṃsādanābhyām pṛṣṭhamāṃsādanābhiḥ
Dativepṛṣṭhamāṃsādanāyai pṛṣṭhamāṃsādanābhyām pṛṣṭhamāṃsādanābhyaḥ
Ablativepṛṣṭhamāṃsādanāyāḥ pṛṣṭhamāṃsādanābhyām pṛṣṭhamāṃsādanābhyaḥ
Genitivepṛṣṭhamāṃsādanāyāḥ pṛṣṭhamāṃsādanayoḥ pṛṣṭhamāṃsādanānām
Locativepṛṣṭhamāṃsādanāyām pṛṣṭhamāṃsādanayoḥ pṛṣṭhamāṃsādanāsu

Adverb -pṛṣṭhamāṃsādanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria