Declension table of ?pṛṣṭhamāṃsādana

Deva

NeuterSingularDualPlural
Nominativepṛṣṭhamāṃsādanam pṛṣṭhamāṃsādane pṛṣṭhamāṃsādanāni
Vocativepṛṣṭhamāṃsādana pṛṣṭhamāṃsādane pṛṣṭhamāṃsādanāni
Accusativepṛṣṭhamāṃsādanam pṛṣṭhamāṃsādane pṛṣṭhamāṃsādanāni
Instrumentalpṛṣṭhamāṃsādanena pṛṣṭhamāṃsādanābhyām pṛṣṭhamāṃsādanaiḥ
Dativepṛṣṭhamāṃsādanāya pṛṣṭhamāṃsādanābhyām pṛṣṭhamāṃsādanebhyaḥ
Ablativepṛṣṭhamāṃsādanāt pṛṣṭhamāṃsādanābhyām pṛṣṭhamāṃsādanebhyaḥ
Genitivepṛṣṭhamāṃsādanasya pṛṣṭhamāṃsādanayoḥ pṛṣṭhamāṃsādanānām
Locativepṛṣṭhamāṃsādane pṛṣṭhamāṃsādanayoḥ pṛṣṭhamāṃsādaneṣu

Compound pṛṣṭhamāṃsādana -

Adverb -pṛṣṭhamāṃsādanam -pṛṣṭhamāṃsādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria