Declension table of ?pṛṣṭhamāṃsādā

Deva

FeminineSingularDualPlural
Nominativepṛṣṭhamāṃsādā pṛṣṭhamāṃsāde pṛṣṭhamāṃsādāḥ
Vocativepṛṣṭhamāṃsāde pṛṣṭhamāṃsāde pṛṣṭhamāṃsādāḥ
Accusativepṛṣṭhamāṃsādām pṛṣṭhamāṃsāde pṛṣṭhamāṃsādāḥ
Instrumentalpṛṣṭhamāṃsādayā pṛṣṭhamāṃsādābhyām pṛṣṭhamāṃsādābhiḥ
Dativepṛṣṭhamāṃsādāyai pṛṣṭhamāṃsādābhyām pṛṣṭhamāṃsādābhyaḥ
Ablativepṛṣṭhamāṃsādāyāḥ pṛṣṭhamāṃsādābhyām pṛṣṭhamāṃsādābhyaḥ
Genitivepṛṣṭhamāṃsādāyāḥ pṛṣṭhamāṃsādayoḥ pṛṣṭhamāṃsādānām
Locativepṛṣṭhamāṃsādāyām pṛṣṭhamāṃsādayoḥ pṛṣṭhamāṃsādāsu

Adverb -pṛṣṭhamāṃsādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria