Declension table of ?pṛṣṭhamāṃsāda

Deva

NeuterSingularDualPlural
Nominativepṛṣṭhamāṃsādam pṛṣṭhamāṃsāde pṛṣṭhamāṃsādāni
Vocativepṛṣṭhamāṃsāda pṛṣṭhamāṃsāde pṛṣṭhamāṃsādāni
Accusativepṛṣṭhamāṃsādam pṛṣṭhamāṃsāde pṛṣṭhamāṃsādāni
Instrumentalpṛṣṭhamāṃsādena pṛṣṭhamāṃsādābhyām pṛṣṭhamāṃsādaiḥ
Dativepṛṣṭhamāṃsādāya pṛṣṭhamāṃsādābhyām pṛṣṭhamāṃsādebhyaḥ
Ablativepṛṣṭhamāṃsādāt pṛṣṭhamāṃsādābhyām pṛṣṭhamāṃsādebhyaḥ
Genitivepṛṣṭhamāṃsādasya pṛṣṭhamāṃsādayoḥ pṛṣṭhamāṃsādānām
Locativepṛṣṭhamāṃsāde pṛṣṭhamāṃsādayoḥ pṛṣṭhamāṃsādeṣu

Compound pṛṣṭhamāṃsāda -

Adverb -pṛṣṭhamāṃsādam -pṛṣṭhamāṃsādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria