Declension table of ?pṛṣṭhamāṃsāda

Deva

MasculineSingularDualPlural
Nominativepṛṣṭhamāṃsādaḥ pṛṣṭhamāṃsādau pṛṣṭhamāṃsādāḥ
Vocativepṛṣṭhamāṃsāda pṛṣṭhamāṃsādau pṛṣṭhamāṃsādāḥ
Accusativepṛṣṭhamāṃsādam pṛṣṭhamāṃsādau pṛṣṭhamāṃsādān
Instrumentalpṛṣṭhamāṃsādena pṛṣṭhamāṃsādābhyām pṛṣṭhamāṃsādaiḥ pṛṣṭhamāṃsādebhiḥ
Dativepṛṣṭhamāṃsādāya pṛṣṭhamāṃsādābhyām pṛṣṭhamāṃsādebhyaḥ
Ablativepṛṣṭhamāṃsādāt pṛṣṭhamāṃsādābhyām pṛṣṭhamāṃsādebhyaḥ
Genitivepṛṣṭhamāṃsādasya pṛṣṭhamāṃsādayoḥ pṛṣṭhamāṃsādānām
Locativepṛṣṭhamāṃsāde pṛṣṭhamāṃsādayoḥ pṛṣṭhamāṃsādeṣu

Compound pṛṣṭhamāṃsāda -

Adverb -pṛṣṭhamāṃsādam -pṛṣṭhamāṃsādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria