Declension table of ?pṛṣṭhamāṃsa

Deva

NeuterSingularDualPlural
Nominativepṛṣṭhamāṃsam pṛṣṭhamāṃse pṛṣṭhamāṃsāni
Vocativepṛṣṭhamāṃsa pṛṣṭhamāṃse pṛṣṭhamāṃsāni
Accusativepṛṣṭhamāṃsam pṛṣṭhamāṃse pṛṣṭhamāṃsāni
Instrumentalpṛṣṭhamāṃsena pṛṣṭhamāṃsābhyām pṛṣṭhamāṃsaiḥ
Dativepṛṣṭhamāṃsāya pṛṣṭhamāṃsābhyām pṛṣṭhamāṃsebhyaḥ
Ablativepṛṣṭhamāṃsāt pṛṣṭhamāṃsābhyām pṛṣṭhamāṃsebhyaḥ
Genitivepṛṣṭhamāṃsasya pṛṣṭhamāṃsayoḥ pṛṣṭhamāṃsānām
Locativepṛṣṭhamāṃse pṛṣṭhamāṃsayoḥ pṛṣṭhamāṃseṣu

Compound pṛṣṭhamāṃsa -

Adverb -pṛṣṭhamāṃsam -pṛṣṭhamāṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria