Declension table of ?pṛṣṭhaka

Deva

NeuterSingularDualPlural
Nominativepṛṣṭhakam pṛṣṭhake pṛṣṭhakāni
Vocativepṛṣṭhaka pṛṣṭhake pṛṣṭhakāni
Accusativepṛṣṭhakam pṛṣṭhake pṛṣṭhakāni
Instrumentalpṛṣṭhakena pṛṣṭhakābhyām pṛṣṭhakaiḥ
Dativepṛṣṭhakāya pṛṣṭhakābhyām pṛṣṭhakebhyaḥ
Ablativepṛṣṭhakāt pṛṣṭhakābhyām pṛṣṭhakebhyaḥ
Genitivepṛṣṭhakasya pṛṣṭhakayoḥ pṛṣṭhakānām
Locativepṛṣṭhake pṛṣṭhakayoḥ pṛṣṭhakeṣu

Compound pṛṣṭhaka -

Adverb -pṛṣṭhakam -pṛṣṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria