Declension table of ?pṛṣṭhajāha

Deva

NeuterSingularDualPlural
Nominativepṛṣṭhajāham pṛṣṭhajāhe pṛṣṭhajāhāni
Vocativepṛṣṭhajāha pṛṣṭhajāhe pṛṣṭhajāhāni
Accusativepṛṣṭhajāham pṛṣṭhajāhe pṛṣṭhajāhāni
Instrumentalpṛṣṭhajāhena pṛṣṭhajāhābhyām pṛṣṭhajāhaiḥ
Dativepṛṣṭhajāhāya pṛṣṭhajāhābhyām pṛṣṭhajāhebhyaḥ
Ablativepṛṣṭhajāhāt pṛṣṭhajāhābhyām pṛṣṭhajāhebhyaḥ
Genitivepṛṣṭhajāhasya pṛṣṭhajāhayoḥ pṛṣṭhajāhānām
Locativepṛṣṭhajāhe pṛṣṭhajāhayoḥ pṛṣṭhajāheṣu

Compound pṛṣṭhajāha -

Adverb -pṛṣṭhajāham -pṛṣṭhajāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria