Declension table of ?pṛṣṭhaja

Deva

MasculineSingularDualPlural
Nominativepṛṣṭhajaḥ pṛṣṭhajau pṛṣṭhajāḥ
Vocativepṛṣṭhaja pṛṣṭhajau pṛṣṭhajāḥ
Accusativepṛṣṭhajam pṛṣṭhajau pṛṣṭhajān
Instrumentalpṛṣṭhajena pṛṣṭhajābhyām pṛṣṭhajaiḥ pṛṣṭhajebhiḥ
Dativepṛṣṭhajāya pṛṣṭhajābhyām pṛṣṭhajebhyaḥ
Ablativepṛṣṭhajāt pṛṣṭhajābhyām pṛṣṭhajebhyaḥ
Genitivepṛṣṭhajasya pṛṣṭhajayoḥ pṛṣṭhajānām
Locativepṛṣṭhaje pṛṣṭhajayoḥ pṛṣṭhajeṣu

Compound pṛṣṭhaja -

Adverb -pṛṣṭhajam -pṛṣṭhajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria