Declension table of pṛṣṭhagranthi

Deva

MasculineSingularDualPlural
Nominativepṛṣṭhagranthiḥ pṛṣṭhagranthī pṛṣṭhagranthayaḥ
Vocativepṛṣṭhagranthe pṛṣṭhagranthī pṛṣṭhagranthayaḥ
Accusativepṛṣṭhagranthim pṛṣṭhagranthī pṛṣṭhagranthīn
Instrumentalpṛṣṭhagranthinā pṛṣṭhagranthibhyām pṛṣṭhagranthibhiḥ
Dativepṛṣṭhagranthaye pṛṣṭhagranthibhyām pṛṣṭhagranthibhyaḥ
Ablativepṛṣṭhagrantheḥ pṛṣṭhagranthibhyām pṛṣṭhagranthibhyaḥ
Genitivepṛṣṭhagrantheḥ pṛṣṭhagranthyoḥ pṛṣṭhagranthīnām
Locativepṛṣṭhagranthau pṛṣṭhagranthyoḥ pṛṣṭhagranthiṣu

Compound pṛṣṭhagranthi -

Adverb -pṛṣṭhagranthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria