Declension table of ?pṛṣṭhagopa

Deva

MasculineSingularDualPlural
Nominativepṛṣṭhagopaḥ pṛṣṭhagopau pṛṣṭhagopāḥ
Vocativepṛṣṭhagopa pṛṣṭhagopau pṛṣṭhagopāḥ
Accusativepṛṣṭhagopam pṛṣṭhagopau pṛṣṭhagopān
Instrumentalpṛṣṭhagopena pṛṣṭhagopābhyām pṛṣṭhagopaiḥ pṛṣṭhagopebhiḥ
Dativepṛṣṭhagopāya pṛṣṭhagopābhyām pṛṣṭhagopebhyaḥ
Ablativepṛṣṭhagopāt pṛṣṭhagopābhyām pṛṣṭhagopebhyaḥ
Genitivepṛṣṭhagopasya pṛṣṭhagopayoḥ pṛṣṭhagopānām
Locativepṛṣṭhagope pṛṣṭhagopayoḥ pṛṣṭhagopeṣu

Compound pṛṣṭhagopa -

Adverb -pṛṣṭhagopam -pṛṣṭhagopāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria