Declension table of ?pṛṣṭhaghna

Deva

MasculineSingularDualPlural
Nominativepṛṣṭhaghnaḥ pṛṣṭhaghnau pṛṣṭhaghnāḥ
Vocativepṛṣṭhaghna pṛṣṭhaghnau pṛṣṭhaghnāḥ
Accusativepṛṣṭhaghnam pṛṣṭhaghnau pṛṣṭhaghnān
Instrumentalpṛṣṭhaghnena pṛṣṭhaghnābhyām pṛṣṭhaghnaiḥ pṛṣṭhaghnebhiḥ
Dativepṛṣṭhaghnāya pṛṣṭhaghnābhyām pṛṣṭhaghnebhyaḥ
Ablativepṛṣṭhaghnāt pṛṣṭhaghnābhyām pṛṣṭhaghnebhyaḥ
Genitivepṛṣṭhaghnasya pṛṣṭhaghnayoḥ pṛṣṭhaghnānām
Locativepṛṣṭhaghne pṛṣṭhaghnayoḥ pṛṣṭhaghneṣu

Compound pṛṣṭhaghna -

Adverb -pṛṣṭhaghnam -pṛṣṭhaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria