Declension table of ?pṛṣṭhagāmin

Deva

NeuterSingularDualPlural
Nominativepṛṣṭhagāmi pṛṣṭhagāminī pṛṣṭhagāmīni
Vocativepṛṣṭhagāmin pṛṣṭhagāmi pṛṣṭhagāminī pṛṣṭhagāmīni
Accusativepṛṣṭhagāmi pṛṣṭhagāminī pṛṣṭhagāmīni
Instrumentalpṛṣṭhagāminā pṛṣṭhagāmibhyām pṛṣṭhagāmibhiḥ
Dativepṛṣṭhagāmine pṛṣṭhagāmibhyām pṛṣṭhagāmibhyaḥ
Ablativepṛṣṭhagāminaḥ pṛṣṭhagāmibhyām pṛṣṭhagāmibhyaḥ
Genitivepṛṣṭhagāminaḥ pṛṣṭhagāminoḥ pṛṣṭhagāminām
Locativepṛṣṭhagāmini pṛṣṭhagāminoḥ pṛṣṭhagāmiṣu

Compound pṛṣṭhagāmi -

Adverb -pṛṣṭhagāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria