Declension table of ?pṛṣṭhagāmin

Deva

MasculineSingularDualPlural
Nominativepṛṣṭhagāmī pṛṣṭhagāminau pṛṣṭhagāminaḥ
Vocativepṛṣṭhagāmin pṛṣṭhagāminau pṛṣṭhagāminaḥ
Accusativepṛṣṭhagāminam pṛṣṭhagāminau pṛṣṭhagāminaḥ
Instrumentalpṛṣṭhagāminā pṛṣṭhagāmibhyām pṛṣṭhagāmibhiḥ
Dativepṛṣṭhagāmine pṛṣṭhagāmibhyām pṛṣṭhagāmibhyaḥ
Ablativepṛṣṭhagāminaḥ pṛṣṭhagāmibhyām pṛṣṭhagāmibhyaḥ
Genitivepṛṣṭhagāminaḥ pṛṣṭhagāminoḥ pṛṣṭhagāminām
Locativepṛṣṭhagāmini pṛṣṭhagāminoḥ pṛṣṭhagāmiṣu

Compound pṛṣṭhagāmi -

Adverb -pṛṣṭhagāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria