Declension table of ?pṛṣṭhagā

Deva

FeminineSingularDualPlural
Nominativepṛṣṭhagā pṛṣṭhage pṛṣṭhagāḥ
Vocativepṛṣṭhage pṛṣṭhage pṛṣṭhagāḥ
Accusativepṛṣṭhagām pṛṣṭhage pṛṣṭhagāḥ
Instrumentalpṛṣṭhagayā pṛṣṭhagābhyām pṛṣṭhagābhiḥ
Dativepṛṣṭhagāyai pṛṣṭhagābhyām pṛṣṭhagābhyaḥ
Ablativepṛṣṭhagāyāḥ pṛṣṭhagābhyām pṛṣṭhagābhyaḥ
Genitivepṛṣṭhagāyāḥ pṛṣṭhagayoḥ pṛṣṭhagānām
Locativepṛṣṭhagāyām pṛṣṭhagayoḥ pṛṣṭhagāsu

Adverb -pṛṣṭhagam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria