Declension table of ?pṛṣṭhaga

Deva

NeuterSingularDualPlural
Nominativepṛṣṭhagam pṛṣṭhage pṛṣṭhagāni
Vocativepṛṣṭhaga pṛṣṭhage pṛṣṭhagāni
Accusativepṛṣṭhagam pṛṣṭhage pṛṣṭhagāni
Instrumentalpṛṣṭhagena pṛṣṭhagābhyām pṛṣṭhagaiḥ
Dativepṛṣṭhagāya pṛṣṭhagābhyām pṛṣṭhagebhyaḥ
Ablativepṛṣṭhagāt pṛṣṭhagābhyām pṛṣṭhagebhyaḥ
Genitivepṛṣṭhagasya pṛṣṭhagayoḥ pṛṣṭhagānām
Locativepṛṣṭhage pṛṣṭhagayoḥ pṛṣṭhageṣu

Compound pṛṣṭhaga -

Adverb -pṛṣṭhagam -pṛṣṭhagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria