Declension table of ?pṛṣṭhadhārakā

Deva

FeminineSingularDualPlural
Nominativepṛṣṭhadhārakā pṛṣṭhadhārake pṛṣṭhadhārakāḥ
Vocativepṛṣṭhadhārake pṛṣṭhadhārake pṛṣṭhadhārakāḥ
Accusativepṛṣṭhadhārakām pṛṣṭhadhārake pṛṣṭhadhārakāḥ
Instrumentalpṛṣṭhadhārakayā pṛṣṭhadhārakābhyām pṛṣṭhadhārakābhiḥ
Dativepṛṣṭhadhārakāyai pṛṣṭhadhārakābhyām pṛṣṭhadhārakābhyaḥ
Ablativepṛṣṭhadhārakāyāḥ pṛṣṭhadhārakābhyām pṛṣṭhadhārakābhyaḥ
Genitivepṛṣṭhadhārakāyāḥ pṛṣṭhadhārakayoḥ pṛṣṭhadhārakāṇām
Locativepṛṣṭhadhārakāyām pṛṣṭhadhārakayoḥ pṛṣṭhadhārakāsu

Adverb -pṛṣṭhadhārakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria