Declension table of ?pṛṣṭhadhāraka

Deva

NeuterSingularDualPlural
Nominativepṛṣṭhadhārakam pṛṣṭhadhārake pṛṣṭhadhārakāṇi
Vocativepṛṣṭhadhāraka pṛṣṭhadhārake pṛṣṭhadhārakāṇi
Accusativepṛṣṭhadhārakam pṛṣṭhadhārake pṛṣṭhadhārakāṇi
Instrumentalpṛṣṭhadhārakeṇa pṛṣṭhadhārakābhyām pṛṣṭhadhārakaiḥ
Dativepṛṣṭhadhārakāya pṛṣṭhadhārakābhyām pṛṣṭhadhārakebhyaḥ
Ablativepṛṣṭhadhārakāt pṛṣṭhadhārakābhyām pṛṣṭhadhārakebhyaḥ
Genitivepṛṣṭhadhārakasya pṛṣṭhadhārakayoḥ pṛṣṭhadhārakāṇām
Locativepṛṣṭhadhārake pṛṣṭhadhārakayoḥ pṛṣṭhadhārakeṣu

Compound pṛṣṭhadhāraka -

Adverb -pṛṣṭhadhārakam -pṛṣṭhadhārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria