Declension table of ?pṛṣṭhadhāraka

Deva

MasculineSingularDualPlural
Nominativepṛṣṭhadhārakaḥ pṛṣṭhadhārakau pṛṣṭhadhārakāḥ
Vocativepṛṣṭhadhāraka pṛṣṭhadhārakau pṛṣṭhadhārakāḥ
Accusativepṛṣṭhadhārakam pṛṣṭhadhārakau pṛṣṭhadhārakān
Instrumentalpṛṣṭhadhārakeṇa pṛṣṭhadhārakābhyām pṛṣṭhadhārakaiḥ pṛṣṭhadhārakebhiḥ
Dativepṛṣṭhadhārakāya pṛṣṭhadhārakābhyām pṛṣṭhadhārakebhyaḥ
Ablativepṛṣṭhadhārakāt pṛṣṭhadhārakābhyām pṛṣṭhadhārakebhyaḥ
Genitivepṛṣṭhadhārakasya pṛṣṭhadhārakayoḥ pṛṣṭhadhārakāṇām
Locativepṛṣṭhadhārake pṛṣṭhadhārakayoḥ pṛṣṭhadhārakeṣu

Compound pṛṣṭhadhāraka -

Adverb -pṛṣṭhadhārakam -pṛṣṭhadhārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria