Declension table of ?pṛṣṭhadeśa

Deva

MasculineSingularDualPlural
Nominativepṛṣṭhadeśaḥ pṛṣṭhadeśau pṛṣṭhadeśāḥ
Vocativepṛṣṭhadeśa pṛṣṭhadeśau pṛṣṭhadeśāḥ
Accusativepṛṣṭhadeśam pṛṣṭhadeśau pṛṣṭhadeśān
Instrumentalpṛṣṭhadeśena pṛṣṭhadeśābhyām pṛṣṭhadeśaiḥ pṛṣṭhadeśebhiḥ
Dativepṛṣṭhadeśāya pṛṣṭhadeśābhyām pṛṣṭhadeśebhyaḥ
Ablativepṛṣṭhadeśāt pṛṣṭhadeśābhyām pṛṣṭhadeśebhyaḥ
Genitivepṛṣṭhadeśasya pṛṣṭhadeśayoḥ pṛṣṭhadeśānām
Locativepṛṣṭhadeśe pṛṣṭhadeśayoḥ pṛṣṭhadeśeṣu

Compound pṛṣṭhadeśa -

Adverb -pṛṣṭhadeśam -pṛṣṭhadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria