Declension table of ?pṛṣṭhacakṣus

Deva

MasculineSingularDualPlural
Nominativepṛṣṭhacakṣuḥ pṛṣṭhacakṣuṣau pṛṣṭhacakṣuṣaḥ
Vocativepṛṣṭhacakṣuḥ pṛṣṭhacakṣuṣau pṛṣṭhacakṣuṣaḥ
Accusativepṛṣṭhacakṣuṣam pṛṣṭhacakṣuṣau pṛṣṭhacakṣuṣaḥ
Instrumentalpṛṣṭhacakṣuṣā pṛṣṭhacakṣurbhyām pṛṣṭhacakṣurbhiḥ
Dativepṛṣṭhacakṣuṣe pṛṣṭhacakṣurbhyām pṛṣṭhacakṣurbhyaḥ
Ablativepṛṣṭhacakṣuṣaḥ pṛṣṭhacakṣurbhyām pṛṣṭhacakṣurbhyaḥ
Genitivepṛṣṭhacakṣuṣaḥ pṛṣṭhacakṣuṣoḥ pṛṣṭhacakṣuṣām
Locativepṛṣṭhacakṣuṣi pṛṣṭhacakṣuṣoḥ pṛṣṭhacakṣuḥṣu

Compound pṛṣṭhacakṣus -

Adverb -pṛṣṭhacakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria