Declension table of ?pṛṣṭhabhāga

Deva

MasculineSingularDualPlural
Nominativepṛṣṭhabhāgaḥ pṛṣṭhabhāgau pṛṣṭhabhāgāḥ
Vocativepṛṣṭhabhāga pṛṣṭhabhāgau pṛṣṭhabhāgāḥ
Accusativepṛṣṭhabhāgam pṛṣṭhabhāgau pṛṣṭhabhāgān
Instrumentalpṛṣṭhabhāgena pṛṣṭhabhāgābhyām pṛṣṭhabhāgaiḥ pṛṣṭhabhāgebhiḥ
Dativepṛṣṭhabhāgāya pṛṣṭhabhāgābhyām pṛṣṭhabhāgebhyaḥ
Ablativepṛṣṭhabhāgāt pṛṣṭhabhāgābhyām pṛṣṭhabhāgebhyaḥ
Genitivepṛṣṭhabhāgasya pṛṣṭhabhāgayoḥ pṛṣṭhabhāgānām
Locativepṛṣṭhabhāge pṛṣṭhabhāgayoḥ pṛṣṭhabhāgeṣu

Compound pṛṣṭhabhāga -

Adverb -pṛṣṭhabhāgam -pṛṣṭhabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria