Declension table of ?pṛṣṭhāvaguṇṭhanapaṭa

Deva

MasculineSingularDualPlural
Nominativepṛṣṭhāvaguṇṭhanapaṭaḥ pṛṣṭhāvaguṇṭhanapaṭau pṛṣṭhāvaguṇṭhanapaṭāḥ
Vocativepṛṣṭhāvaguṇṭhanapaṭa pṛṣṭhāvaguṇṭhanapaṭau pṛṣṭhāvaguṇṭhanapaṭāḥ
Accusativepṛṣṭhāvaguṇṭhanapaṭam pṛṣṭhāvaguṇṭhanapaṭau pṛṣṭhāvaguṇṭhanapaṭān
Instrumentalpṛṣṭhāvaguṇṭhanapaṭena pṛṣṭhāvaguṇṭhanapaṭābhyām pṛṣṭhāvaguṇṭhanapaṭaiḥ pṛṣṭhāvaguṇṭhanapaṭebhiḥ
Dativepṛṣṭhāvaguṇṭhanapaṭāya pṛṣṭhāvaguṇṭhanapaṭābhyām pṛṣṭhāvaguṇṭhanapaṭebhyaḥ
Ablativepṛṣṭhāvaguṇṭhanapaṭāt pṛṣṭhāvaguṇṭhanapaṭābhyām pṛṣṭhāvaguṇṭhanapaṭebhyaḥ
Genitivepṛṣṭhāvaguṇṭhanapaṭasya pṛṣṭhāvaguṇṭhanapaṭayoḥ pṛṣṭhāvaguṇṭhanapaṭānām
Locativepṛṣṭhāvaguṇṭhanapaṭe pṛṣṭhāvaguṇṭhanapaṭayoḥ pṛṣṭhāvaguṇṭhanapaṭeṣu

Compound pṛṣṭhāvaguṇṭhanapaṭa -

Adverb -pṛṣṭhāvaguṇṭhanapaṭam -pṛṣṭhāvaguṇṭhanapaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria