Declension table of ?pṛṣṭhāsthi

Deva

NeuterSingularDualPlural
Nominativepṛṣṭhāsthi pṛṣṭhāsthinī pṛṣṭhāsthīni
Vocativepṛṣṭhāsthi pṛṣṭhāsthinī pṛṣṭhāsthīni
Accusativepṛṣṭhāsthi pṛṣṭhāsthinī pṛṣṭhāsthīni
Instrumentalpṛṣṭhāsthinā pṛṣṭhāsthibhyām pṛṣṭhāsthibhiḥ
Dativepṛṣṭhāsthine pṛṣṭhāsthibhyām pṛṣṭhāsthibhyaḥ
Ablativepṛṣṭhāsthinaḥ pṛṣṭhāsthibhyām pṛṣṭhāsthibhyaḥ
Genitivepṛṣṭhāsthinaḥ pṛṣṭhāsthinoḥ pṛṣṭhāsthīnām
Locativepṛṣṭhāsthini pṛṣṭhāsthinoḥ pṛṣṭhāsthiṣu

Compound pṛṣṭhāsthi -

Adverb -pṛṣṭhāsthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria