Declension table of ?pṛṣṭhānupṛṣṭhikā

Deva

FeminineSingularDualPlural
Nominativepṛṣṭhānupṛṣṭhikā pṛṣṭhānupṛṣṭhike pṛṣṭhānupṛṣṭhikāḥ
Vocativepṛṣṭhānupṛṣṭhike pṛṣṭhānupṛṣṭhike pṛṣṭhānupṛṣṭhikāḥ
Accusativepṛṣṭhānupṛṣṭhikām pṛṣṭhānupṛṣṭhike pṛṣṭhānupṛṣṭhikāḥ
Instrumentalpṛṣṭhānupṛṣṭhikayā pṛṣṭhānupṛṣṭhikābhyām pṛṣṭhānupṛṣṭhikābhiḥ
Dativepṛṣṭhānupṛṣṭhikāyai pṛṣṭhānupṛṣṭhikābhyām pṛṣṭhānupṛṣṭhikābhyaḥ
Ablativepṛṣṭhānupṛṣṭhikāyāḥ pṛṣṭhānupṛṣṭhikābhyām pṛṣṭhānupṛṣṭhikābhyaḥ
Genitivepṛṣṭhānupṛṣṭhikāyāḥ pṛṣṭhānupṛṣṭhikayoḥ pṛṣṭhānupṛṣṭhikānām
Locativepṛṣṭhānupṛṣṭhikāyām pṛṣṭhānupṛṣṭhikayoḥ pṛṣṭhānupṛṣṭhikāsu

Adverb -pṛṣṭhānupṛṣṭhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria