Declension table of ?pṛṣṭhānupṛṣṭhaka

Deva

NeuterSingularDualPlural
Nominativepṛṣṭhānupṛṣṭhakam pṛṣṭhānupṛṣṭhake pṛṣṭhānupṛṣṭhakāni
Vocativepṛṣṭhānupṛṣṭhaka pṛṣṭhānupṛṣṭhake pṛṣṭhānupṛṣṭhakāni
Accusativepṛṣṭhānupṛṣṭhakam pṛṣṭhānupṛṣṭhake pṛṣṭhānupṛṣṭhakāni
Instrumentalpṛṣṭhānupṛṣṭhakena pṛṣṭhānupṛṣṭhakābhyām pṛṣṭhānupṛṣṭhakaiḥ
Dativepṛṣṭhānupṛṣṭhakāya pṛṣṭhānupṛṣṭhakābhyām pṛṣṭhānupṛṣṭhakebhyaḥ
Ablativepṛṣṭhānupṛṣṭhakāt pṛṣṭhānupṛṣṭhakābhyām pṛṣṭhānupṛṣṭhakebhyaḥ
Genitivepṛṣṭhānupṛṣṭhakasya pṛṣṭhānupṛṣṭhakayoḥ pṛṣṭhānupṛṣṭhakānām
Locativepṛṣṭhānupṛṣṭhake pṛṣṭhānupṛṣṭhakayoḥ pṛṣṭhānupṛṣṭhakeṣu

Compound pṛṣṭhānupṛṣṭhaka -

Adverb -pṛṣṭhānupṛṣṭhakam -pṛṣṭhānupṛṣṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria