Declension table of ?pṛṣṭhānugāminī

Deva

FeminineSingularDualPlural
Nominativepṛṣṭhānugāminī pṛṣṭhānugāminyau pṛṣṭhānugāminyaḥ
Vocativepṛṣṭhānugāmini pṛṣṭhānugāminyau pṛṣṭhānugāminyaḥ
Accusativepṛṣṭhānugāminīm pṛṣṭhānugāminyau pṛṣṭhānugāminīḥ
Instrumentalpṛṣṭhānugāminyā pṛṣṭhānugāminībhyām pṛṣṭhānugāminībhiḥ
Dativepṛṣṭhānugāminyai pṛṣṭhānugāminībhyām pṛṣṭhānugāminībhyaḥ
Ablativepṛṣṭhānugāminyāḥ pṛṣṭhānugāminībhyām pṛṣṭhānugāminībhyaḥ
Genitivepṛṣṭhānugāminyāḥ pṛṣṭhānugāminyoḥ pṛṣṭhānugāminīnām
Locativepṛṣṭhānugāminyām pṛṣṭhānugāminyoḥ pṛṣṭhānugāminīṣu

Compound pṛṣṭhānugāmini - pṛṣṭhānugāminī -

Adverb -pṛṣṭhānugāmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria