Declension table of ?pṛṣṭhānugā

Deva

FeminineSingularDualPlural
Nominativepṛṣṭhānugā pṛṣṭhānuge pṛṣṭhānugāḥ
Vocativepṛṣṭhānuge pṛṣṭhānuge pṛṣṭhānugāḥ
Accusativepṛṣṭhānugām pṛṣṭhānuge pṛṣṭhānugāḥ
Instrumentalpṛṣṭhānugayā pṛṣṭhānugābhyām pṛṣṭhānugābhiḥ
Dativepṛṣṭhānugāyai pṛṣṭhānugābhyām pṛṣṭhānugābhyaḥ
Ablativepṛṣṭhānugāyāḥ pṛṣṭhānugābhyām pṛṣṭhānugābhyaḥ
Genitivepṛṣṭhānugāyāḥ pṛṣṭhānugayoḥ pṛṣṭhānugānām
Locativepṛṣṭhānugāyām pṛṣṭhānugayoḥ pṛṣṭhānugāsu

Adverb -pṛṣṭhānugam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria