Declension table of ?pṛṣṭhānuga

Deva

NeuterSingularDualPlural
Nominativepṛṣṭhānugam pṛṣṭhānuge pṛṣṭhānugāni
Vocativepṛṣṭhānuga pṛṣṭhānuge pṛṣṭhānugāni
Accusativepṛṣṭhānugam pṛṣṭhānuge pṛṣṭhānugāni
Instrumentalpṛṣṭhānugena pṛṣṭhānugābhyām pṛṣṭhānugaiḥ
Dativepṛṣṭhānugāya pṛṣṭhānugābhyām pṛṣṭhānugebhyaḥ
Ablativepṛṣṭhānugāt pṛṣṭhānugābhyām pṛṣṭhānugebhyaḥ
Genitivepṛṣṭhānugasya pṛṣṭhānugayoḥ pṛṣṭhānugānām
Locativepṛṣṭhānuge pṛṣṭhānugayoḥ pṛṣṭhānugeṣu

Compound pṛṣṭhānuga -

Adverb -pṛṣṭhānugam -pṛṣṭhānugāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria