Declension table of ?pṛṣṭhānuga

Deva

MasculineSingularDualPlural
Nominativepṛṣṭhānugaḥ pṛṣṭhānugau pṛṣṭhānugāḥ
Vocativepṛṣṭhānuga pṛṣṭhānugau pṛṣṭhānugāḥ
Accusativepṛṣṭhānugam pṛṣṭhānugau pṛṣṭhānugān
Instrumentalpṛṣṭhānugena pṛṣṭhānugābhyām pṛṣṭhānugaiḥ pṛṣṭhānugebhiḥ
Dativepṛṣṭhānugāya pṛṣṭhānugābhyām pṛṣṭhānugebhyaḥ
Ablativepṛṣṭhānugāt pṛṣṭhānugābhyām pṛṣṭhānugebhyaḥ
Genitivepṛṣṭhānugasya pṛṣṭhānugayoḥ pṛṣṭhānugānām
Locativepṛṣṭhānuge pṛṣṭhānugayoḥ pṛṣṭhānugeṣu

Compound pṛṣṭhānuga -

Adverb -pṛṣṭhānugam -pṛṣṭhānugāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria